South India Travel Guide in Sanskrit
Meenakshi Temple in Madurai
1.
सर्वेभ्यो नमः │
·
sarvebhyo
namaḥ
Hello,
everyone.
2.
मम नाम कोन्ग्पोपः │
·
mama
nāma kongpopaḥ
My
name is Kongpop
3.
अद्य मेलनेन बहु सन्तोषः│
·
adya
melanena bahu santoṣaḥ
Nice
to meet you today.
4.
अहम् दर्शयिता अस्मि , आगच्छन्तु │
· aham darśayitā asmi, āgacchantu
I am tour guide, come on.
5.
इदानीम् मदुरै नगरे वाहनेन गच्छामः │
· idānīm madurai nagare vāhanena gacchāmaḥ
We are driving on the streets of Madurai now.
6.
मदुरै नगरम् तमिल् नद राज्यस्य त्रितीयम् ब्रुहत्तनम्
नगरम् │
·
madurai
nagaram tamil nada rājyasya tritīyam bruhattanam nagaram
Madurai
is the third largest city in the state of Tamil Nadu,
7.
छेन्नै चोइम्बतोरे नगराभ्याम् अनन्तरम् │
·
chennai
- coimbatore nagarābhyām anantaram
after
Chennai and Coimbatore
8.
इदानीम् प्रसिद्धस्य मदुरै मेएनक्स्हि देवालयस्य │
·
idānīm
prasiddhasya madurai meenakshi devālayasya
We
are now at the entrance of the renowned Madurai Meenakshi Temple.
9.
एस्हः ब्रुहत् देवालयः │
·
eshaḥ
bruhat devālayaḥ
The
temple is huge.
10. दस्हलक्स्हस्हः
यात्रिकाः प्रतिवर्स्हं अत्र देवदर्स्हार्थम् आगच्छन्ति │
·
dashalakshashaḥ
yātrikāḥ prativarshaṃ atra devadarshārtham āgacchanti
Millions
of devotees come to pray here every year.
11. मेएनक्स्हि देवालयम् परितः
विद्यमानाः मार्गाः │
·
meenakshi
devālayam paritaḥ vidyamānāḥ mārgāḥ
The
streets surrounding the Meenakshi Temple are so vibrant.
Food
Street around the Meenakshi Temple
12. आपनैः, भोजनावरिभिः, अन्यविक्रेत्रुभिः च पूरिताः सन्ति
│
·
āpanaiḥ,
bhojanāvaribhiḥ, anyavikretrubhiḥ ca pūritāḥ santi
There
are several shops, food stalls, and other vendors on every side.
13. अत्र इद्लि सम्बर्, बहुविधौपसेछनानि च सन्ति │
·
atra
idli sambar, bahuvidha-upasechanāni ca santi
Here
we have idli, sambar, and various chutneys.
14. एतत् रुचिकरम्
पारम्परिकम् दक्स्हिनभारतीयम् भोजनम् │
· etat rucikaram pāramparikam dakshina-bhāratīyam bhojanam
It is such a classic and delicious South Indian meal.
Elephant
Hill in Tiruchi
15. मदुरै नगरात् तिरुछि
नगरम् गमनमार्गे गजस्हैलम् द्रस्ह्तुम् स्हक्नुमः │
·
madurai nagarāt tiruchi nagaram gamanamārge
gajashailam drashtum shaknumaḥ
We
can see Elephant Hill on the road from Madurai to Tiruchi.
16. उपविस्हन्तु गजः इव
सः पर्वतः द्रुस्ह्यते│
·
upavishantu
gajaḥ iva saḥ parvataḥ drushyate
It
looks like an elephant in a sitting position.
17. तत्र केचन जैनहिन्दु
देवालयाः सन्ति │
·
tatra
kecana Jaina-Hindu devālayāḥ santi
There
are a few Jain and Hindu temples on the hill.
18. इदानीम् तिरुछि हगरे
स्मः │
·
idānīm
tiruchi hagare smaḥ
We
are now in the city of Tiruchi. [On the road to Tiruchi]
19. अस्माकम् पुरतः
मलैक्कोत्तै अथवा रोच्क्fओर्त् अथवा
पर्वतदुरः देवालयः वर्तते │
·
asmākam purataḥ malaikkottai athavā rockfort athavā
parvataduraḥ devālayaḥ vartate
Just
in front of us is Malaikkottai or Rockfort Temple.
20. स्हिखरे
गनेस्ह्मदिरम् सप्तमे स्हताब्दे निर्मितम् │
·
shikhare
Ganesh-madiram saptame shatābde nirmitam
The temple on the hill is dedicated to Lord Genesha
and built in the 7th century.
21. अत्र ईक्स्हा बहु
सन्दरम् अस्ति │
·
atra
īkshā bahu sandaram asti
The view is magnificent here.
Ranganathaswamy
Temple in Srirangam
22. एस्हः ग्रामः
स्रिरन्गम् │
· eshaḥ grāmaḥ srirangam
It is the town of Srirangam.
23. तिरुछि नगरस्य
उत्तरदिस्हायाम् नातिदूरे अस्ति │
·
Trucchi
nagarasya uttara-dishāyām nātidūre asti
In
front of us is the famous Ranganathaswamy Temple.
24. अस्मिन् लोके
ब्रुहत्तमेस्हु हिन्दु मन्दिरेस्हु अन्यतमम् │
·
asmin
loke bruhattameshu hindu mandireshu anyatamam
It
is one of the largest Hindu temples in the world.
25. रन्गनथस्wअम्य् मन्दिरस्य पुरतः मुरलि चोffएए इति प्रसिद्धः काफी पानालयः
अस्ति │
- ranganathaswamy mandirasya purataḥ
murali coffee iti prasiddhaḥ kāphī pānālayaḥ asti
- Right across
from the Ranganathaswamy Temple is an amazing coffee shop called Mulari Coffee.
26. अत्र बुहु रुचिकरम् काफीपानम् मया प्राप्तम् │
·
atra
buhu rucikaram kāphī-pānam mayā prāptam
It
serves some of the best filter coffee I have ever had.
Bruhadeeswara
Temple in Tharjavur
27. इदानीम् थन्जवुर्
नगरे विस्ह्वप्रसिद्धस्य ब्रुहदीस्ह्वर मन्दिरस्य अन्तः स्मः │
·
idānīm thanjavur nagare
vishvaprasiddhasya bruhadīshvara mandirasya antaḥ smaḥ
We are now inside the famous Bruhadeeswara Temple in Tharjavur.
28.
रा जराजछोलः इति विख्यातः तमिल् राजा सहस्रवर्स्हेभ्यः
पूर्वन् एतत् मन्दिरम् निर्मितवान्│
·
rā jarājacholaḥ iti vikhyātaḥ
tamil rājā sahasravarshebhyaḥ pūrvan etat mandiram nirmitavān
·
It was built by the great Tamil King Rajaraja Chola over a thousand years ago.
29. अत्र नन्देः ब्रुहतीम्
मूर्तिम् द्रस्ह्तुम् स्हक्नुमः │
·
atra nandeḥ bruhatīm mūrtim drashtum shaknumaḥ
Here
we can see a large statue of Nandi.
30. नन्दिः
दैविकव्रुस्हभः स्हिवस्य वाहनम् च │
·
nandiḥ
daivikavrushabhaḥ shivasya vāhanam ca
Nandi is the divine bull and the vehicle of Shiva.
31. म्रुदन्गवाद्यम् अपि
वादयति इति प्रसिद्धः विस्हयः │
·
mrudangavādyam
api vādayati iti prasiddhaḥ vishayaḥ
He
is also known for playing the Mridangam.
Venkateshwara
Temple in Tirupati
32. इदानीम् तिरुपति
नगरे विस्ह्वप्रसिद्धे वेन्कतेस्ह्wअर मन्दिरे स्मः │
·
idānīm
Tirupati nagare vishva-prasiddhe Venkateshwara mandire smaḥ
·
We
are now standing outside the world-famous Venkateshwara Temple in Tirupati.
33. समग्रविस्ह्वे एतम्
मन्दिरम् प्रतिआगम्यमानानाम् │
·
samagravishve
etam mandiram prati-āgamyamānānām
This
temple is the most-visited
34. यात्रिकानाम् सन्ख्य
अधिकत्मा │
·
yātrikānām sankhya adhikatmā
A
holy place in the world.
35. कोतिस्हः यात्रिकाः
प्रतिवर्स्हम् अत्र देवदर्स्हनार्थम् आगच्छन्ति │
·
kotishaḥ
yātrikāḥ prativarsham atra devadarshanārtham āgacchanti
Tens
of millions of pilgrims come here to pray every year.
36. भगवान् वेन्कतेस्ह्wअरः अस्य मन्दिरस्य मुख्यदेवता │
·
bhagavān
venkateshwaraḥ asya mandirasya mukhyadevatā
Lord Venkateshwara is the presiding
deity here.
37. सः विस्ह्नोः अवतरः │
·
saḥ
vishnoḥ avataraḥ
He
is an incarnation of Vishnu
38. भवन्तः
अनुनन्दितवान् इति अस्हम्सते │
· bhavantaḥ anunanditavān iti ashamsate
I hope that you enjoyed it.
39. बहु धन्यवादः │
·
bahu
dhanyavādaḥ
Thank
you very much.
Reference
1.
www.ashtangayoga.info/philosophy/sanskrit-and-devanagari/transliteration-tool
2.
www.lexilogos.com/keyboard/sanskrit_latin.htm
3.
https://spokensanskrit.org
Comments